OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 31, 2017

मानवजीवनसंरचना अपि शासनकर्तॄणाम् उत्तरदायीत्वम् - शिवराजसिंहचौहानः। 
           कालटी > न केवलम्  आतुरालयानां विद्यालयानां सेतूनां च निर्माणं किन्तु मानवजीवनसंरचना अपि शासनाधिकारिणां धर्म इति मध्यप्रदेशस्य मुख्यमन्त्री शिवराजसिंह चौहान् वर्यः उक्तवान्। जगद्गुरोः आदिशङ्कराचार्यस्य अद्वैतदर्शनं सामान्यजनान् यापयितुम् आरब्धाम् एकात्मतायात्रां प्रति सञ्जातान् विमर्शान् उद्दिश्य एव तस्य विशदीकरणम्। कालट्याम् आदिशङ्करजन्मभूमिमन्दिराङ्गणे भाषमाणः अासीत् चौहान्वर्यः। 
           श्रीशङ्करस्य अष्टाधिकशतपादपरिमितं लम्बमानां प्रतिमां मध्यप्रदेशस्य नर्मदातीरस्थे  ओङ्कारेश्वरे स्थापयितुं  कालटीतः लोहं मृत्तिकां च संगृह्यमाणः कार्यक्रमः आसीत्। "विविधदिशाभ्यः भारतस्य सांस्कृतिकसमन्वयं कृतवान् महात्मा भवति श्रीशङ्करः। सार्वलौकिकदर्शनानां परिप्रेक्ष्यं शङ्कराद्वैते अन्तर्भूतमस्ति। शङ्करदर्शनस्य उत्कृष्टाध्ययनाय प्रचारणाय च अद्वैतवेदान्तसंस्थाः आरप्स्यन्ते" मध्यप्रदेशमुख्यमन्त्रिणा प्रोक्तम्। 
         जन्मभूमिस्थानस्थे श्रीशारद-गणेश-श्रीशङ्कर सन्निधौ आर्याम्बास्मृतिमण्डपे च सः प्रार्थनानिरतः अभवत्। पण्डिट् वसन्तरावु गाड्गिलः, श्रृङ्गेरिमठं निदेशकः ए . सुब्र्हमण्य अय्यर्, पि ई बि मेनोन् , स्वामि परमानन्दसरस्वती इत्यादयः कार्यक्रमे$स्मिन् सन्निहिताः आसन्।