OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 4, 2017

मध्येष्यां प्रति मार्गमुद्घाट्य भारतम्।
          नवदिल्ली > पाक् चीना आर्थिक मध्यमार्गं तथा चीनया पाकिस्थाने निर्मीयमाणे ग्वदार् महानौकानिलयं च लक्ष्यीकृत्य इरान् देशे भारतेन निर्मितं छब्बार् महानौकानिलयं सफलम् अभवत्। इरानस्य राष्ट्रपतिः हसन् रोहनि प्रथमपादस्य उद्घाटनमकरोत्। पाकिस्थानं निरस्य इरान् - अफ्गानिस्थान मार्गेण मध्येष्यां प्रति वाणिज्य बन्धस्य शुभारम्भः भवति छब्बार् पद्धतिः। चत्वारिंशदधिक त्रिशतं (३४०) मिल्यण् डोलर् धनस्य व्ययेन निर्मिता इयं योजना इरान भारतयोः संयुक्तसंरम्भः एव। ८.५ मिल्यण् टण् नौभाण्डानि रोधुमवरोधुं च शक्ता भवति छब्बार्।  उद्घाटन सभायां भारत खत्तर् अफ्गानिस्थानयोः प्रमुखाः सन्निहिताः आसन्।