OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 12, 2018

भारतस्य १०० तमः उपग्रहः बाह्याकाशं प्राप्तः भारतानां अभिमाननिमेषः।
           श्रीहरिक्कोट्ट> भारतस्य शततम उपग्रहः भ्रमणपथं प्राप्यात्‌ ऐ एस् आर् ओ संस्थया। अद्य प्रातः ९: ४५ वादने आसीत् विक्षेपणम्। कार्टो साट् २ श्रेणीस्थः उपग्रहेन सह त्रिशत् उपग्रहाः आसन्।  भारतस्य द्वाै उपहौ आस्तां अस्मिन् विक्षेपणे। अन्ये उपग्रहाः अन्येषां राष्ट्राणामेव। पि एस् एल् वि सि ५० इतिआकाश बाणः भवति  उपग्रहाणां वाहकः। विक्षिप्ते उपग्रहयो: भारतभूविभागस्य सुव्यक्त चित्र-ग्रहणाय विशेषचित्रग्राही अपि स्तः इति विशेषता।  एतयोः भारः 710 किलोग्रॉ मितः । भूमीतः505 किलोमीट्टर् दूरे भवति एतयोः भ्रमणपथः ।