OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 11, 2018

भारतस्य ८.३ प्रतिशतं वर्द्धितमिति विश्व आर्थिकालयः। एवं भारतं चैनां पारं गच्छति।
               वाषिड्डण्< सर्वकारस्य आर्जवं प्रशंस्य विश्वार्थिकालयेन भारतस्य विकासः भविष्यतीति उक्तम्। नरेद्रमोदिनः तथा भा जा पा सर्वकारं ऊर्जदायकमस्ति विश्वार्थिकालयस्य इयमुक्तिः।  आर्थिकपरिष्करणैः २०१८ तमे वर्षे भारतं ७.३ प्रतिशतं वर्षद्वयानन्तरं ७.५ प्रतिशतं च वृद्धिः प्राप्स्यति इति विश्वार्थिकालयः प्रतीक्ष्यते। २०१७ संवत्सरे ६.७ प्रतिशतं आसीत् वृद्धिः। किन्तु भारतं एतत् सर्वं अतिक्रामति इति आगोलार्थिकदर्शन प्रतिवेदने विश्वार्थिकालयः वदति।
           भारतस्य वृद्धिः बृहती  भवति। चैनायाः वृद्धिः मन्दरूपेण भवति। विश्वार्थिकालयस्य निदेशकः अय्खान् कोस् अवदत्। २०१७ तमे चैनायाः वृद्धिः ६.८ प्रतिशतमासीत्। २०१८ तमे वर्षे ६.४ प्रतिशतं च भविष्यति गणयति। आगामिनि वर्षेषु यथाक्रमं ६.३, ६.२ प्रतिशतं च भविष्यति। विश्वस्य पञ्चमं आर्थिकशक्तिरूपेण भारतं परिणमति इति सेण्टर फोर् इक्कणोमिक्स् आण्ड् बिसिनस् रिसर्च् कण्सल्टन्सी संस्थायाः प्रतिवेदने वदति। ब्रिट्टन् फ्रान्स् इत्यादि राष्ट्रौ अतिक्रम्य भारतं एनं स्थानं प्राप्स्यति। पञ्चदशवर्षाभ्यन्तरे विश्वस्य दश आर्थिकशक्तिषु ऐषियन् राष्ट्राणि पुरोगमिष्यन्तीति संस्तुत्यां वदति।