OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 18, 2018

अतिशैत्येन हिमकणानि पक्ष्मणोः अपि घनीभूतानि। तापमानं -६२ं
       ओम्याकोणः> भूम्यां जनावासप्रदेशेषु अति शैत्यम् अनुभूयमानं भवति सैबीरिया। सैबीरिया देशस्थ ओम्याकोणस्य तापमानः -६२ डिग्री इति न्यूनीभूतः अभवत्। पक्ष्मणोः अपि हिमकणानि घनीभूतानि इत्यस्य प्रमाणत्वेन सामूहिक माध्यमेषु अपि तैः चित्राणि प्रकाशयन्।  तापमानस्य  न्यूनता सामान्य तापमापिन्यः भग्नान्यभवन्। तदा विद्युत्मापिनीम् उपयुज्य मापनं कृतम् । तदा न्यूनतापमानः -६२डिग्री  सेल्स्यस्  इति ज्ञातम् इति सैबीरियस्थ वार्ता पत्रिकया आवेदितम्।