OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 26, 2018

अत्यधिकसुरक्षायां  भारतगणतन्त्रदिनम् आघुष्टम्। दशराष्ट्रतः राष्ट्राधिपाः उपस्थिताः आसन्।

            नवदिल्ली > एकोनसप्ततितमं गणतन्त्रदिनं सामोदम् आधुष्टम् । राजपथे विविधराष्ट्रेभ्यः दशराष्ट्राधिपाः समागताः आसन्। प्रभाते दशवादने राष्ट्रपतिना रामनाथ कोविन्देन भारतध्वजारोपणं  कृतम्। इन्द्यागेट् स्थानस्य अमरज्योति इति मान्यस्थाने प्रधानमन्त्रिणा नरेन्द्रमोदिना पुष्पचक्रं समर्पितम्। अशोक चक्रादयः सेनापुरस्काराः राष्ट्रपतिना सम्मानिताः। राजपथेषु स्थल - नाविक- व्योम सेनयोः पथातिसञ्चलनं सेनयोः शक्तिप्रकाशनानि अभवन्।
            भारतेतिहासे ऐदं प्राथम्येन आसन्  राष्ट्रान्तर अधिपानाम् उपस्थितिः। उपस्थिताः राष्ट्राधिपाः ब्रूणेय्, कम्बोडिया, सिंगपुर्, लावोस्, इन्दोनेष्या, मलेष्या, म्यान्मर्, फिलिप्पीन्स्, ताय् लान्ट्, वियट्नाम् राष्ट्रस्थाः एव। अति शाक्तया सुरक्षया आसीत् गणतन्त्रदिनाघोषः।