OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 1, 2018

अतिशैत्येन कम्पते ब्रिट्टन् देशः
          लण्टन्> सैबीरियस्य शैत्य वाते हिमपाते च भीत्या ब्रिट्टण् देशः। अतिशैत्यहिमः सुशक्तवातः च  युगपदेन अभवत् इत्यनेन  जनाः बहु श्रान्त्राः। रोड् ट्रयिन् व्योमगतागताः  वातावरणव्यतिलोमेन स्तगिताः। शताधिकानां पट्टिकाशकटानां यात्रा निवारिता। अपघाते त्रयः मृताः। कठिनहिमपातः अनुवर्तते इत्यनेन ग्रामाः प्रथक् पृथक् अभवन् । रूक्षहिमपात प्रदेशेषु विद्यमानविद्यालयानां विरामः प्रख्यापितः।
         केन्ट्, सरे, सफोक्स्, ससेक्स् प्रदेशेषु हिमपातः रूक्षतया अनुवर्तते। दशसेन्टीमीट्टर् अधिकं घनीभूतानि भवन्ति अत्र हिमावरणानि।