OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 5, 2018

अनुरक्त्याम् अनुरक्ताः प्रेक्षकाः ।
प्रप्रथम 3D संस्कृतचलन चित्रस्य प्रेक्षकाणां अभिन्दनप्रवाहः|
    त्रिश्शिवपेरूर्> त्रिश्शिवपेरूर्> केरले सम्पन्ने विश्व चलनचित्रमेलायां भारत 'पनोरम' विभागे 'अनुरक्तिः' नाम त्रिमान (3D ) संस्कृतचलनचित्रमपि चितम् आसीत्। ह्यः (२०१८ मार्च् ४) प्रातः ९:३० वादने आसीत् प्रथम प्रदर्शनम्। त्रिश्शिवपेरूरस्थ 'श्री'  चलनचित्रगृहे एव प्रदर्शनम् आरब्धम् । बहवः जनाः, संस्कृतप्रेमिणः विद्यालयछात्राः, कलाशाला छात्राः च चलनचित्रं द्रष्टुम् आगताः। राज्यान्तरात् अपि चलचित्रं द्रष्टुम् जनाः आगाताः आसन्। प्रदर्शनानन्तरं चलनचित्र संरम्भकाः प्रेक्षकाः च मिलित्वा सङ्गोष्ठिरपि प्रचलिताः। संस्कृतचलनचित्रम् अनुरक्तिं द्रष्टुम् आगतान् जनान् दृष्ट्वा चलनचित्र प्रवर्तकाः अत्भुतस्तब्धाः अभवन्।