OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 18, 2018

'ऐ एस् एल्' किरीटं चेन्नैन् दलाय। 
         बेङ्गलुरु > "इन्डियन् सूपर्लीग्" पादकन्दुककिरीटं चेन्नैन् एफ् सि दलाय प्राप्तम्। बङ्गुलुरु मध्ये प्रचलितायां ऐ एस् एल् परम्परायाः अन्तिमस्पर्धायां बेङ्गलुरु एफ् सि दलं द्वयं विरुध्य लक्ष्यकन्दुकत्रयेण चेन्नैन् दलं पराजयत्।  चेन्नै दलस्य कृते ब्रसीलियक्रीडकेन मेयिल्सण् आल्व्स् नामकेन लक्ष्यकन्दुकयुगलं प्राप्तम्। राफेल् अगुस्तो नामकेन इतरेणैव ब्रसीलियक्रीडकेन  लक्ष्यकन्दुकान्तरं च प्राप्तम्। द्वितीयवारमस्ति चेन्नैन् दलस्य किरीटप्राप्तिः।