OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 5, 2018

मेघालया नागालान्ट् राज्ययोरपि भाजपा भागभागित्वेन शासनम्।
नवदिल्ली > त्रिपुरायां प्राप्तम् उज्वलविजयमनुगम्य मेघालया नागालान्ट् राज्ययोरपि भाजपा सख्यदलानां सर्वकारयोः साध्यता वर्धते। मेघालयायां 'नाषणल् पीपिल्स् पार्टी' [एन् पि पि] दलस्य नेतुः कोण्राट् साङ्मा नामकस्य नेतृत्वे एन् पि पि-भा ज पा सख्यसर्वकारः श्वः सत्यप्रतिज्ञां करिष्यति। नाममात्रस्थानेषु विजयीभूतानि अनेकानि लघुदलानि वशीकृत्य एव केवलं स्थानद्वये विजयं प्राप्तं भाजपादलं  १९ स्थानभूतं एन् पि पि दलं च शासनाय आवश्यकी ३१ इति केवलभूयिष्ठसंख्यां प्रापतुः।