OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 23, 2018

अस्ति दक्षिणस्यां दिशि नूतना 'वाट्ससाप्' संस्कृतिः।
ट्रैन् टैं इन्फोर्मर् अवार्ड् के के राधाकृष्णाय
एबि डेविड् चुङ्कत्त् महोदयः राधाकृष्णाय पुरस्कारम् प्रयच्छति।  अय्यम्पुष़ हरिकुमारः समीपे।
       कोच्ची > वाड्स् आप् माध्यमे गणनियमविरुद्धतया विज्ञापनानि लघुसंदेशाः वा सदा आगच्छन्ति इत्येतदेव गणपालकानां (goup Admin) शिरोवेदनायाः सामान्यं कारणम्, किन्तु गणनीतिनिर्देशान् पालयित्वा केरलेषु रयिल्वे पासञ्चर् इन्फर्मेषन् सर्वीसस् इति सुज्ञाताः गणाः वर्तन्ते। वाट्सप् गणानां वृन्दः भवति अयम्।

      अधुना अस्मिन् उपशतमिताः गणाः अन्तर्भवन्ति। अतिप्रभाते पञ्चवादनात् आरभ्य गणाङ्गाः प्रवर्तननिरताः भवन्ति। विलम्बेन धावतां रेल् यानानां तत्समया स्थितिः एव अस्मिन् प्रकाश्यते इति एव अस्याः  सुविधायाः विशेषता। रेल् यानस्य निस्थान प्राप्तिः ततः गमनं च तत् समये एव प्राप्यते। रेल् मन्त्रालयस्य अन्तर्जालात् पूर्वं गणेषु रेल् यानस्य स्थितिः लभते इत्येव अस्याः सुविधायाः विशेषता। इतोप्यधिकतया रयिल् वे सम्बन्धवार्ताः च ।
           प्रभाते गृहकर्माणि कृत्वा  यथाकालं रेल्यानं प्रवेष्टुं धावतां स्त्रीणां कृते बह्वी उपकारिणी भवति इयं सुविधा। SMS तथा WhatsApp द्वारा कृतप्रयत्नाय केरलस्य प्रमुखः आभरणव्यवसायी एबि डेविङ् चुङ्कत्त् च साह्यं क्रियते।

       रेल्याने यात्रावेलायां गोविन्द्रचामी नामकस्य  क्रूर भिक्क्षुकस्य आक्रमणेन हतायाः सौम्या नामिकायाः घटनानुबन्धतया आरब्धमिदं वाट्साप् सख्यम्।

       उत्तम-रेल्-समय-प्रदायकाय गणाङ्गाय इदानीम् आरभ्य पुरस्कारः दीयते। अस्मिन् वर्षस्य ट्रयिन् टैं इन्फोर्मर् अवार्ड्  श्री के के राधाकृष्णाय लभते। तृश्शूर् देशीयः एषः अङ्गमालि देशे एव उद्योगं करोति। उपशतसंख्यकानां वाड्सप् वृन्दानां मध्यतः राधाकृष्णः चितः आसीत्।