OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 12, 2018

न्यूनमर्दः शक्तः संप्राप्यते, केरल-तमिल् नाट् लक्षद्वीप् प्रदेशेषु अतिवर्षस्य वातस्य च साध्यता। 
       अनन्तपुरी > कन्याकुमार्याः दक्षिणाशायां तथा श्रीलङ्कायायाः उत्तरे भागे भारतमहासमुद्रे सञ्जातः न्यूनमर्दः शक्तिं प्राप्नोति। आगामिदिनेषु अतिशक्तयोः वर्षवातयोः साध्यता वर्तते। अतः धीवराः समुद्रगमनात् प्रतिनिवर्तव्याः इति दुरन्तनिवारणसंस्थया तथा पर्यावरणनिरीक्षणकेन्द्रेण च पूर्वसूचना दीयते। 
        श्वः दक्षिणकेरले तथा तमिल्नाटु राज्यस्य दक्षिणप्रान्तेषु च पृथक्कृतः वर्षः भवेत्। आगामिदिनद्वये लक्षद्वीपमण्डले अतिवर्षस्य वातस्य च साध्यता अस्ति।