OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 6, 2018

प्रतिरोधक्षेत्रे चीनस्य विहितं भारतस्य विहितात् त्रिगुणम्।
              बैजिङ्- प्रतिरोधक्षेत्रे ८.१ प्रतिशतं  वृद्धिःकृत्वा चैनायाः आर्थिकपद्धतिः।अस्मिन् आर्थिकवर्षे १७५ बिल्यण् (१७,५०० कोटि रूप्यकाणि) अमेरिका टोलर् प्रतिरोधक्षेत्राय चैनया दत्ता। भारतस्य विहितस्य त्रिगुणमेतत्। गतवर्षे १५०.५ बिल्यण् (१५०५० कोटि रूप्यकाणि) डोलर् चैना प्रतिरोध क्षेत्रे व्ययीकृता।अमेरिक्का अनन्तरं विश्वे प्रतिरोधक्षेत्रे अधिकं धनं चैना एव व्ययीकरोति।अन्यराष्ट्रान् अनुबन्ध्य जी टी पि मध्ये देशीय आर्थिकोपभोगे च आगतस्य वृद्धेः प्रतिफलनमेव अस्यां आर्थिकपरियोजनायां वर्तते इति चैनायाः औद्योवक्ता साङ् येसूयि उक्तवान्।