OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 8, 2018

गुरुग्रामे संस्कृतकार्यशाला सम्पन्ना
         ह्यःचैत्र कृष्ण षष्ठ्यां संवत् २०१८ बुधवासरे (०८-०३-२०१८) सरलमानक संस्कृतम्-एकदिवसीया कार्यशालाया: आयोजनं गुरुग्रामस्थ द्रोणाचार्य महाविद्यालये अभवत । अस्याः कार्यशालायाः आयोजनं हरियाणा संस्कृत अकादमी पञ्चकूला ONGC-CSR-SPF परियोजनायाः संयुक्ततत्वाधाने कृतवती। अस्मिन् कार्यक्रमे मुख्यातिथिःडॉ श्रेयांश द्विवेदी उपाध्यक्ष,हरियाणा संस्कृत अकादमी ।

       कार्यशालायां चत्वारि सत्राणि  आसन्। प्रथमसत्रे किमर्थं सरलमानकसंस्कृतम् ? इति विषये मुख्यवक्ता आसीत् डा. श्रेयांश द्विवेदी । द्वितीयसत्रे सरलमानकसंस्कृतस्य स्वरूपम् इति विषये वक्ता डॉ जगदम्बे वर्मा आसीत् ।  तृतीयसत्रे प्रौढसंस्कृतस्य सरलमानकसंस्कृतेनपरिवर्तनाभ्यासः इति विषये वक्ता गौरीश:,परास्नातकश्छात्र,देहलीविश्वविद्यालय: आसीत्। चतुर्थसत्रे सर्वमान्य कसंस्कृतस्य क्रियान्वयनम् इति विषये वक्ता रूपेण डॉ मीनाक्षी पाण्डेयआसीत् ।
अस्मिन् अवसरे अनेका: संस्कृतानुरागिणःशोधकर्तारश्छात्राः च सोत्साहं भागं गृहीतवन्तः ।