OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 29, 2018

विज्ञापनम् -  दिनाङ्कः  5 - 04 - 2018
राष्ट्रियसंस्कृतसंस्थानम् (मानित विश्वविद्यालयः)
भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयाधीनः 
56 - 57, इन्स्टिट्यूशनल् एरिया
जनकपुरी, नवदेहली - 110058
(राष्ट्रिय मूल्याङ्कनप्रत्यायनपरिषदा 'ए' श्रेण्या प्रत्यायितः)
दूरभाषाः -011-285207979, 28520966, 28524993, 28524995
संस्कृतशिक्षायाः विकासयोजनायाः अन्तर्गते 2018- 19 वित्तीय सहायतार्थम् अतिसूचना।
       भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयस्य तत्वावधाने नवदेहलीस्थेन राष्ट्रियसंस्कृतसंस्थानेन 2007 तम वर्षीयायाः संस्कृतशिक्षायाः विकासस्य पुनरीक्षितयोजनायाः अन्तर्गततया  अधोनिर्दिष्टाभ्यः योजनाभ्यः 2018 - 2019 तम वर्षस्य वित्तीय सहायतानुदानं निमित्तीकृत्य निर्धारितप्रपत्रानुगुणम् आवेदनपत्राणि आमन्त्र्यन्ते-
1. संस्कृतशिक्षणाय वित्तीयसहायता -
      (क) पारम्परिक संस्कृतपाठशालासु / महाविद्यालयेषु संस्कृताध्यापकेभ्यः वित्तीयसहायतानुदानम् ।
      (ख) पारम्परिक संस्कृतपाठशालासु / महाविद्यालयेषु आधुनिकविषयाध्यापकेभ्यः वित्तीयसहायतानुदानम्।
       (ग) राज्यसर्वकारसंबद्धेषु माध्यमिकविद्यालयेषु / उच्चतरमाध्यमिकविद्यालयेषु  संस्कृताध्यापकेभ्यः वित्तीयसहायतानुदानम् ।
2. देशे अभावग्रस्तपरिस्थितिषु उषितेभ्यः संस्कृतपण्डितेभ्यः सम्मानराश्यनुदानम्।
3. सर्वकारेतरसङ्घटनेभ्यः / मानितसंस्कृतविश्वविद्यालयेभ्यः / विभिन्न शोध परियोजनाभिः कार्यक्रमैः  सह युक्तेभ्यः विश्वविद्यालयेभ्यः संस्कृतसंवर्धनगतिविधीनां कृते वित्तीयसहायतानुदानम्।
4. संस्कृतस्य दुर्लभपुस्तकानां पुनर्मुद्रणाय, प्रकाशनाय तथा संस्कृतपुस्तकानां नैकप्रतिकृतिक्रयणय च वित्तीयसहायतानुदानम् ।
5. सेवानिवृत्तानां / ख्यात्यार्जितसंस्कृतविदुषां (शास्त्र चूडामणीनां) सेवानाम् उपयोगार्थं वित्तीयसहायतानुदानम्। 
6. पारम्परिकसंस्कृतपाठशालासु / संस्थासु विद्यमानानां छात्राणां व्यावसायिकप्रशिक्षणकार्यक्रमाणाम् आयोजनार्थम् पञ्जीकृतशैक्षिकसङ्घटनादिभ्यः वित्तीयसहायतानुदानम् ।
7. संस्कृतशिक्षणस्य  मानकानां परिपोषणाय विश्वविद्यालयेभ्यः / मानितविश्वविद्यालयेभ्यः सी. बी. एस्. ई / एन्. सी. ई. आर्. टी / एस्. ई. ई. आर्. टी प्रभृतिभ्यः वित्तीयसहायतानुदानम्।
     * उपर्युक्तानां योजनानाम् अन्तर्गततया वित्तीयसहायतार्थम् आवेदयितुम् अन्तिम दिनाङ्कः 30. 06. 2018
----------------------------------------------------------
8. संस्कृतस्य विकासाय दशवर्षीयभावियोजनायाः परिकल्पना तथा क्रियाविधिपत्रकान्तर्गततया (Vision & Road Map) अष्टादशी - परियोजनानां निमित्तम् आवेदनपत्राणि आमन्त्र्यन्ते।
अष्टादशी परियोजनानां निमित्तम् आवेदनपत्रस्य स्वीकृतेः अन्तिम दिनाङ्कः 30. 04. 2018 
----------------------------------------------------------
सूचना- प्रत्येकं योजनायाः कृते आवेदितानि असम्पूर्णानि आवेदनपत्राणि तथा निर्धारित तिथेः पश्चात्  प्राप्रानि आवेदनपत्राणि नैव स्वी क्रियन्ते । उपर्युक्तानां सर्वासां योजनानां (क्रमशः 1 तः 8) आवेदनपत्राणि, नियमाः सूचनाः इत्यादीनां सम्पूर्णविवरणं संस्थानस्य  वेब् सङ्केतात् ( www.sanskrit.nic.in ) प्राप्तुं शक्नुवन्ति।
कुलसचिवः (प्र)