OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 14, 2018

पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणे  नवास् षेरीफाय आजीवनान्तनिरोधः।
        इस्लामबादः> अलीकारोपणविधेयं पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणं  नवास् षेरीफं पाकिस्थानीयसर्वोच्चन्यायालयः अयोग्यं अकारयत्।  इदं दण्डनं यावज्जीवं इति रूपेण प्रबलं स्यात्। पानम पत्रिका विवादानन्तरं प्रधानमन्त्रीपदं  परित्यक्तवानासीत्। किन्तु सर्वोच्चन्यायालयस्य विधिनिर्णणयेेन प्रत्यागमन सन्दर्भः अस्तंगतः। पाकिस्थानस्य शासन-संविधानस्य विभागः ६२ (१) एफ् अनुसृत्य आजीवनान्तं निर्वाचनेषु स्पर्धितुं निरोधः एव सर्वोच्चन्यायालयः आदिशत्।  त्रिवारं प्रधानमन्त्रिपदम् अलङ्कृतवान् नवास् षेरीफः।
       पानमा-पत्रीका-विवादानन्तरम् अलीकव्यवहार-पत्रिकायाः पञ्जीकरणकारणेन  स्थानत्यागम् अकरोत्।  अयं व्यवहारः इदानीमपि न्यायालयस्य निर्णयाय वर्तते।