OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 15, 2018

अम्बेदकरप्रतिमा अयोमयकवचेन बन्धिता; आरक्षकाणां सुरक्षापि विधीता।
-रम्या पि यु
          बदायूम्>उत्तरप्रदेशस्थे बदायूमे अम्बेदकरप्रतिमा अयोमयकवचेन बन्धिता। व्यापकतया अम्बेदकरप्रतिमा: नाशोन्मुखीकृता: इति घटनानाम् अनुवर्तनमिदम् प्रवर्तनम्। प्रतिमाबन्धनस्य पृष्ठत: को वा स्यादिति ज्ञानं नास्ति- आरक्षका: अवदन्। प्रतिमाया: सुरक्षाविधानस्य श्रमस्य भाग: स्यादेदत् प्रवर्तनमिति आरक्षका: निरूपयन्ति। सुरक्षाभागतया त्रयः आभ्यन्तररक्षकाः  प्रतिमायाः समीपं नियुक्ताः ।