OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 27, 2018

अत्यधिकसुरक्षया सह तृतीयपरम्परायाः  मतदानयन्त्रम् आगतम्।
          नवदिल्ली> तृतीय परम्परायाः विद्युतमतदानयन्त्राणि निर्वाचनायोगेन बहिरानीतानि। मार्क् ३ इ वि एम् इति नामाङ्कितः नूतनयन्त्रः शतमानतया संपूर्णरूपेण (१००%) सुरक्षि भवति। येनकेनापि प्रकारेण नाशं न याति, व्याजं कर्तुं न शक्यते,  एते भवतः यन्त्रस्य विशेषता इति निर्वाचनायोगः वदति। 
‍         इलट्रोणिक्स् कोरपरेषन् ओफ् इन्ट्या लिमिट्टड्  (इ सि ऐ एल्) भारत् इलट्रोणिक्स्  लिमिट्टड् च मिलित्वा नूतनयन्त्रस्य निर्माणं अकुरुताम् । येनकेनापि मार्गण त्रुटयः भविष्यन्ति चेत् सा त्रुटिः स्वयमेव प्रत्यभिज्ञात्वा परिहर्तुं सज्जः भवति नूतनः यन्त्रः।  कृत्रिमप्रवर्तनानि निवारयितुं यन्त्रः स्वयमेव सज्जः भवति इति मिर्वाचनायोगाध्यक्षेण उक्तं च।