OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 6, 2018

डिजिट्टल् करन्सि- सन्दर्भः अवलोक्यते इति आर् बि ऐ।
     नवदिल्ली> 'बिट् कोयिन्' विनिमयमधिकृत्य वार्ताः शङ्काः च वर्तमाने सति साख्यक स्प्यकपत्राणां सन्दर्भः अवलोक्यते केन्द्रवित्तकोश संस्थया (RBI) दिनद्वयं यावत् प्रचाल्यमान नीत्यावेक्षण समितेः ( Monetary Policy Committee - MPC) उपवेशने एव निर्देशः समभवत्I 
         विविधराष्ट्रेषु विद्यमानेन  केन्द्रवित्तकोशेन इदानीं डिजिट्टल् रुप्यकपत्रमधिकृत्य चिन्तयति। आर् बि ऐ उपनिर्देशकेन बि पि कनुंगो महाभोगन उच्चते यत् विविध-मन्त्रलयस्य प्रमुखानां  समितिः आयोज्य  विषयेस्मिन् अध्ययनं कृत्वा  अवेदनं समर्पितुं निर्दिष्टः अस्ति। जूण् मासस्य अन्तिमसप्ताहे आवेदनं पूर्णं भविष्यति।