OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 4, 2018

१००% विजयस्यकृते  ९ छात्राः विद्यालयात् निष्कासिताः।
          कोष़िक्कोट्> प्रतिशतं शतं विजयलक्ष्यं निधाय छात्राः  निष्कास्यन्ते। परीक्षायाः  पञ्चीकरणात् पूर्वम् एवम् अधार्मिकप्रक्रमाः विद्यालयाधिकृतैः क्रियन्ते। अध्ययनक्षमताराहित्यमेव कारणत्वेन उच्यते।
         करिपूर् एयर्पोर्ट् सीनियर्सेक्कन्टरि विद्यालयस्य नवम कक्ष्यायाः नवविद्यार्थिनः एव एवं बहिष्कृताः । एका विद्यार्थिनी च बहिष्कृतेषु अन्तर्भवति। शिशुवाटिकातः इतःपर्यन्तम् अत्रैव पठिताः एते। राक्षाकर्तॄणां परिदेवनस्य आधारेण चैल्ड् लैन् संस्थया घटनायां छात्रेभ्यः सत्यवचः स्वीकृतः। सि बि एस् सि विद्यालये अध्ययनाय एते अयोग्याः इति उक्त्वा एव छात्राः निष्कासिताः इति प्रमुख मलयाल भाषा पत्रिकायाः वार्ताहरान् प्रति एकस्य रक्षाकर्ता मनोजः अवदत् ।
     केन्द्र-शिक्षाधिकार-नियमान् अनुसृत्य दशमकक्षापर्यन्तं छात्रेभ्यः प्राथमिकशिक्षा याः दायित्वं  विद्यालयस्येव I दशमकक्षायां परीक्षाविजयः प्रतिशतं शतं कर्तुमुद्दिशय एव नवमकक्ष्यायाः केचन छात्त्राः एवं निष्कासिताः।