OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 27, 2018

मेई २८ दिनाङ्के उपनिर्वाचनानि विहितानि।
       नवदेल्ही > राष्ट्रस्य विविधेषु विधानसभा - लौकसभामण्डलेषु म‌ईमासस्य २८ दिनाङ्के उपनिर्वाचनानि भविष्यन्ति। *केरलराज्ये* चेङ्ङन्नूर् मण्डलेन सह बीहारस्य लौकिहत्, झार्खण्डस्य गौमिया, सिल्ली  महाराष्ट्रराज्यस्य पलूस्, कडेगाव् तथा अम्पति (मेघालयः), षाक्कौट् (पञ्चाबः), तरली (उत्तराखंड), नूर्पुरं (उत्तरप्रदेशः), महेश तलं (वंगराज्यं) इत्येतेषु १० विधानसभामण्डलेषु  भण्डारगोण्डिया, पल्गारं  [महाराष्ट्रम्] ,नागालान्ड् [नागालान्ड्], कैरैना [उत्तरप्रदेशः] इत्येतेषु चतुर्षु लोकसभामण्डलेषु च निर्वाचनानि भविष्यनंति।  नामनिर्देशिकीपत्रसमर्पणस्य अन्तिमं दिनं मई १० भवति। मतगणना मई ३१दिनाङ्के च भविष्यति।