OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 11, 2018

मुखपुस्तकसुहृद्भिः निजीयसूचनाः अपहार्यमाणा इति निर्धारणम्। 
बोस्टण् > केम्ब्रिज् अनलटिका विवादमनुगम्य 'फेस् बुक्' नामकेन समाजमाध्यमद्वारा व्यक्तीनां गोप्यमानाः  निजीयवृत्तान्ताः अपि अपहार्यन्ते इति न्यूयोर्कस्थस्य स्टान्फड् विश्वविद्यालयस्य केनचन सङ्घेन कृते गवेषणे एवायमधिगमः। 
      फेस् बुक् उपयोक्तॄणां वृत्तान्ताः तेषां सुहृद्भिः प्रसुहृद्भिश्च अपह्रियन्ते इत्येव अधिगमः! सामाजिकमाध्यमेषु अङ्गभूतः तर्हि निजीयं गोप्यवृत्तान्तसंरक्षणं दुष्करमिति सञ्जातम्।