OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 25, 2018

'एफ् आर् एस् सोफ्ट् वेर्' - दिनचतुष्टयेन दिल्ली आरक्षकैः ३००० शिशवः  प्रत्यभिज्ञाताः।
      नवदिल्ली> अप्रत्यक्षाः त्रिसहस्रं शिशवः दिनचतुष्टयाभ्यन्तरे प्रत्यभिज्ञाताः। दिल्लीस्थ आरक्षकविभागस्य नूतनसङ्गणककार्यक्रमेण ( एफ्आर् एस् सोफ्ट्वेर्) विविधबालभवनेषु विद्यमानेषु  पञ्च चत्वारिंशत् (४५०००) बालकेषु त्रिंशदधिकनवशतोत्तरद्विसस्रं (२९३०) बालकबालिकान् प्रत्यभिजानीय तान् स्वस्व गृहं प्रति प्रषितवान्। उच्चन्यायालये प्रदत्ते सत्यवाङ्मूलपत्रे एव स्त्री- शिशु मन्त्रालयेन एवं लिखितम्। मुख-प्रत्यभिज्ञानव्यवस्था उपयुज्य एव दिन-चतुष्टयाभ्यन्तरेण शिशवः संग्रहीताः। सङ्गणक -व्यवस्थायाः परीक्षणार्थम् आसीत् आरक्षकाणाम् अयं प्रक्रमः। अप्रत्यक्षाणां चित्राणि तथा अन्यानि विवरणानि च उपयुज्य  बालभवनेषु संरक्षितानां बालकबालिकयोः मुखरुपस्य उपमानत्वेन प्रत्यभिज्ञाताः। सर्वोच्चन्यायालयस्य आदेशानुसत्य आसीत् अयं प्रक्रमः।