OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 3, 2018

कोमण् वेल्त् क्रीडायाः समारम्भः बुधवासरे। शुभप्रतीक्षया भारतसङ्घः।
        गोल्ड् कोस्ट्> एकविंशति (२१)तम कोमण् वेल्त् क्रीडायाः समारम्भः बुधवासरे ओस्ट्रेलिया राष्ट्रस्य गोल्ड् कोस्ट् नगरे भविष्यति।  उद्घाटन-समारोहानन्तरं गुरुवासरे भविष्यति स्पर्धायाः समारम्भः। एप्रिल् मासस्य पञ्चदश (१५) दिनानि यावत् अनुवर्तन्ते क्रीडाः। कायिकस्पर्धाः एप्रिल् मासस्य अष्टमदिनाङ्कात्  समारप्स्यते। १९५ पुरुषाः १०५ स्त्रियः च भारतस्य विजयम् अभिलष्य क्रीडाङ्कणे अवतरिष्यन्ति।
       बाट्मिन्टण् क्रीडायां पि वि सिन्धु, सैना नेवाल्,  किदम्बी श्रीकान्त्, मल्लयुद्धे साक्षी मालिक् , कायिकक्रीडायां नीरज् चोप्र, वि नीन, नयन जयिंस्। मुष्टिथुद्धे मेरिकोम्,  विकास् कृष्ण, गोलिका प्रहारे जितु राय् नामकेषु एतेषु क्रीडकेषु   एव भारतस्य प्रतीक्षा