OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 6, 2018

९५० कोटि  निमूल्यीकृतानां  रुप्यकपत्राणां कृते नूतनानि दातव्यानि इति नेपालः।
       काठ्मण्ड्ड > पञ्चाशतधिक नवशतं कोटि रूप्यकाणां निर्मूल्यीकृतानि रुप्यकपत्राणि भारतेन प्रतिदातव्यम् इति नेपालः निवेदयति। नेपालस्य प्रधानमन्त्री के पि शर्म ओलि भारत सन्दर्शनवेलायां न्यवेदिष्यति इति रोयिट्टर्स् वार्ताहरसंस्थ्यया आवेदितः। नेपालराष्ट्रस्थ संस्थाः व्यक्तयः च पार्श्वे स्थापितानां मिर्मूल्यीकृत-रुप्यकपत्राणां कृते नूतनपत्राणि स्वीकर्तुमेव नेपालस्य उद्यमः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ख्यापितेन रुप्यकपत्र मिर्मूल्यीकरणेन नेपालः-भूटान्  राष्ट्रौ कष्टे पतितौ अभवताम्। एतौ वाणिज्याय भारतस्य रुप्यकपत्राणि अधिकतया उपयुज्यन्ते। शुक्रवासरे समारभ्यमाणे भारतसन्दर्शन सन्दर्भे प्रधानमन्त्री नरेद्रमोदिनं तथा राष्ट्रपति रामनाथ कोविन्दं च मिलित्वा चर्चां कर्तुमेव शर्मा ओलिना निश्चितम्।