OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 29, 2018

मलयाल-विश्वविद्यालये संस्कृत विभागः आरम्भणीयः - विश्वसंस्कृतप्रतिष्ठानम्॥ 
          मावेलीक्करा - केरलराज्ये विद्यमाने मलयाल विश्वविद्यालये संस्कृत विभागः समारम्भणीयः इति विश्वसंस्कृत प्रतिष्ठानस्य अष्टात्रिशे राज्यवार्षिकसम्मेलने प्रस्तावः। मलयालभाषायाः समीचीनाध्ययनाय व्युत्पत्यर्थं च संस्कृतपठनम् अनिवार्यमिति सुविदितमेव၊ तथापि एतावत्पर्यन्तं विश्वविद्यालये संस्कृतविभागस्यारम्भः वा अध्यापकानां नियुक्तितिः वा नाभवत्। समस्या इयम् अवश्यं परिहरणीया इति प्रस्तावेन सर्वकारः सूचीत: विश्वसंस्कृतप्रतिष्ठानेन। सम्मेलनेऽस्मिन् आकेरलात् २०० प्रतिनिधयः भागभाजः अभवन् ।।