OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 18, 2018

पलास्तिकस्य अन्तकः अवतरितः। परिस्थितिवादिनः सन्तुष्टाः।
लण्टन् > पलास्तिकस्य अन्त्यं कर्तुं शक्तः 'एन् सैं' नाम विशेषवस्तुः अमेरिका ब्रिट्टन् राष्ट्रयोः वैज्ञानिकैः संवर्धितः। ब्रिट्टणस्य पोर्ट्स् मौत्  विश्वविद्यालयस्य तथा अमेरिक्क राष्ट्रस्य ऊर्ज विभागस्य नाषणल् रिन्यूवबिल् एनर्जी लबोरट्टरी संस्थायाः वैज्ञनिकाः च मिलित्वा एव नूतनं 'एन् सैं'  संवर्धितम्। पलास्तिक कूपीनिर्माणाय उपयुज्यमाना पोलि एत्लीन् टेरिफ़्तलेट् इति वस्तुं व्ययीकर्तुमुपायः भवति नूतनानुसन्धानम् इति समाश्वासाय भवति।