OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 8, 2018

सि बि एस् इ प्रश्नपत्रस्य गुप्तस्रवणम् - हिमाचलप्रदेशतः त्रयः ग्रहीताः 
          नवदिल्ली> सि बि एस् इ द्वादशकक्ष्यायाः  आर्थशास्त्र  परीक्षायाः प्रश्नपत्रस्य गुप्तस्रवणानुबन्धतया त्रयः गहीताः । दिल्ली विरलपातकान्वेषण विभागेन  एते ग्रहीताः। ग्रहीतेषु  एकः अध्यापकः द्वौ विद्यालयोद्योगिनौ च सन्ति इति ए एन् ऐ वार्ता संस्थया आवेदितम्। 
          कर्कश-प्रश्नकरणाय एते अपराधिनः राजधानीं नीताः। प्रश्नपत्रस्य हस्तलेखन प्रतिलिप्यः एव गुप्तेन स्रविताः इति प्राथमिकान्वेषणे दृष्टाः आसन्। अन्वेषणस्य विशदांशाः दिनाभ्यन्तरेण आवेदयिष्यते इति दिल्याः आरक्षकेण उक्तम्।  विभागेन उक्तम्।