OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 5, 2018

भारते ज्ञानार्जितेषु भूरिजनाः उद्योगाय अयोग्याः।
         नवदिल्ली > ज्ञानार्जिताः युवकाः अधिकाः भारते वर्तते चेदपि तेषु भूरि जनाः विशेषतया तन्त्रांशविधानशास्त्र बिरुदधारिणः उद्योगायै अयोग्याः इति अध्ययनफलं प्रकाश्यते। विश्ववित्तालयेन तथा सान्फड् विश्वाविद्यालयेन च संयुक्ततया कृताध्ययने एव इदं दृष्टम्।  भरतस्य कलाशालातः बहिरानीतेषु अधिकाः उद्योगार्थिनः गुणविशिष्टतारहिताः इति तैः आवेदिताः। एतान् अपेक्षया रष्या राष्ट्रस्य तथा चीनस्य छात्राः उत्कृष्टाः इति आवेदने अच्यन्ते|   
          विश्वार्थिकालयस्य साह्येन टेक्निकल् एजूकेषन् क्वालिट्टि इंप्रूव्मेन्ट् इति कार्यक्रमस्य  भागतया एव अध्ययनं प्रवृत्तम्। अस्मिन् सप्ताहे एव आवेदनं केन्द्र मानवसंसाधन-मन्त्रालयाय समर्प्यते। आराष्ट्रं पञ्चसहस्रं प्रथमवर्ष तृतीयवर्षीययोः बि टेक् छात्राणां तथा निजीय संस्थातः चितानां २०० छात्राणां च कुशलतां समीक्ष्य एव आवेदनं सज्जीकृतम्। तन्त्रांशविधानशास्त्राध्ययनाय बह्व्यः कलालयाः निजीय क्षेत्रे स न्ति इति गुणविशषस्य अपचयस्य कारणत्वेन आवेदने उच्यते।