OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 18, 2018

डेङ्ग्यु ज्वरं विरुद्ध्य आयुर्वेद औषधं निष्पादितम्।
        बङ्गलूरु> भारतवैज्ञानिकाः डेङ्ग्यु ज्वरं विरुद्ध्य  आयुर्वेदौषधम् निर्मितवन्तः। केन्द्र आयुष्मन्त्रालयस्य  परिरक्षायां वर्तमाना सेन्टर् कौण्सिल् फोर् रिसर्च् इन् आयुर्वेदिक् सयन्स् इति नामिकया संस्थया  एव औषधनिर्माणं कृतम्।
औषधस्य क्षमतानिर्णयाय क्रियाविधयः समारब्धाः। कर्णाटकस्य बल्गामस्थ कोलारस्थयोः औषधकलाशालयोः एव क्षमतापरीक्षा प्रचलति।
       अस्य रोगस्य शमनाय सप्तौषधानां विशेषयोगेन एव औषधनिर्माणं  क्रियते । विश्वे इतःपर्यन्तं अस्य रोगस्यनिवारणाय औषधं न निर्मितम्।  नवति संख्याकानाम् जानानाम् उपरि चिकित्सां प्रचाल्य विजयप्राप्तिः चेत् आगामि संवत्सरे औषधम् अधिकतया निर्मातुम् शक्यते ।