OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 28, 2018

अपत्यानि वाहनं चालयति चेत् पितरौ दण्डितौ भविष्यतः।
         हैदराबाद्> गतागतनियमान् उल्लङ्घ्य बालाः वाहनं चालयन्ति इति अपघातदुर्घटनायाः सङ्ख्या वर्धयति। अतः गतागतनियमः कर्कशतया पालयितुं निश्चित्य नूतननियमः  प्रबलं जातम्। नियमलङ्घकानां पुरतः कर्कशप्रक्रमेण हैदराबादस्य गतागतविभागस्य आरक्षकाः घटीबद्धाः अभवन्। नियमस्य प्रबलतया गतमासद्वयाभ्यन्तरेण षट्विंशति (२६) रक्षाकर्तारः आरक्षकैः ग्रहीताः।
दिनद्वयात् पूर्वं यन्त्र विज्ञानार्थिनोः द्वयोः छात्रयोः अनवधानयान-चालनेन एकस्य अपघातमृत्युः अभवत्। मार्गदुर्घटनां न्यूनीकर्तुम्  उद्दिश्य बालकान् तथा तेषां पितॄन् च उपदेष्टुम् अयं सन्दर्भः उपयुज्यते इति आयोगाध्यक्षः कृष्णकुमारः अवदत्।