OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 29, 2018

सुसमाजस्य निर्माणाय संस्कृतपाठनमनिवार्यम् - पण्डित रत्नं डा पि के माधवः ।
       मावेलिक्करा > भरते विद्यमान सामाजिकसमस्यानां परिहाराय संस्कृतविद्याभ्यास: अव३यं दात०यमिति विश्व संस्कृत प्रतिष्ठानस्य केरलराज्य अध्यक्ष : पण्डितरत्नं डा पि के माधव महोदय : | विश्व संस्कृतप्रतिष्ठानस्य राज्य वार्षिकसम्मेळने भाषमाणः आसीन् अयम । संस्कृत पठनेन  मनसः संस्कार भविष्यति। तेन समाजः अपि सुसंस्कृत: भविष्यति၊ एतत् कार्य संस्कृतशिक्षकाणां दायित्वम्  तेन उक्तम्॥