OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 19, 2018

भारत-नेपाल्-चैना  आर्थिकोपकक्षा योजनया चीनः। 
          बैजिङ्ग् > हिमालयस्य मार्गेण भारत -नेपाल् -चीना साम्पत्तिकोपकक्षा इति नवीनयोजनया सह चीनाराष्ट्रः। नेपालराष्ट्रे के.पी. शर्मा उली महोदयस्य नेतृत्वे नूतनसर्वकारस्य प्रवेशनन्तरमेव चीनेन  इयं योजना आविष्कृता इति पि टि ऐ वार्ता संस्थया आवेदिता।
       चैना-नेपाल् राष्ट्रयोः विदेशकार्य मन्त्रिणोः संयुक्तोपवेशने एव अयं निर्देशः समागतः।  गतागत संविधानानाम् उद्कर्षाय अधिककोटिनां 'बेल्ट् आन्ट् रोड्' योजनायाः कृते नेपालचीना सख्यः पूर्वंमेव  हस्ताक्षरीकृतः आसीत्। राष्ट्रियमार्गाः रेल् मार्गाः नौकाश्रयकेन्द्राणि, विमाननिस्थानानि च मिथः बन्धयित्वा एव इयं नूतना योजना। तृभ्यः राष्ट्रेभ्यः अनया योजनया आर्थिकोन्नतिः भविष्यति इति नेपालचीनयोः मतम्। सन्दर्भेऽस्मिन्  योजनायाः सौविध्याय भारतचीनयोः साह्यकरणम्  नेपालेन अभ्यर्थितम्। पूर्वं पाकिस्थान-चीनयोः आर्थिकोपकक्षा भारतेन निवारिता इति निधाय एव नेपालस्य इयम् अर्थना।