OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 1, 2018

दशदिनाभ्यन्तरे भारते बहुत्र अग्निबाधता। चित्रं संप्रेष्य नासा संस्था
डा अभिलाष् जे
         नवदेहली>गतदशदिनेषु भारते बहुत्र क्षेत्रेषु अग्निः बाधिता इति चित्राणि बहिः संप्रेष्य नासा संस्थया व्यक्तीकृता।उत्तरप्रदेशे मध्यप्रदेशे महाराष्ट्रायां, झत्तिस्गड् राज्ये एवं दक्षिणभारते केषुचित् क्षेत्रेषु अग्निः बाधिता इति चित्राणि व्यक्तीकुर्वन्ति। ग्रीष्मे संजातया अग्निबाधया उष्णाधिक्यं अन्तरीक्षमलिनीकरणं  च अभवताम्।
           नासया प्रेषितेषु चित्रेषु अग्निबाधितानि क्षेत्राणि रक्तवर्णे अङ्कितानि सन्ति।वनक्षेत्राणां अपेक्ष्य कृषिक्षेत्रेषु अधिकतया अग्निबाधा जाता इति नासा वदति।