OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 7, 2018

शतंरुप्यकपत्राणां दौर्लभ्यम् अचिरादेव भविष्यति- वित्तकोशाः।
       मुम्बै> २०००, २०० रुप्यकपत्राणाम् इव शतानाम् (१००) अपि दौर्लभ्यं भविष्यति इति सूचना लब्धा। शतानां रुप्यकपत्राणां पूरणं धनस्वीकरणयन्त्रे आवश्यकानुसारं न प्रवर्तते। इदानीं विपण्यां प्रचार्यमाणेषु रुप्यकपत्रेषु भूयिष्ठानि अपि मालिन्येन आक्षिप्तानि भवन्ति। एतानि धनस्वीकरणयन्त्रे पूरयितुं न शक्यते इति कारणत्वेन वदन्ति वित्तकोशाधिकारिणः। शतानां रुप्यकपत्राणां वितरणं न्यूनीभवति इति वित्तकोशेन संरक्षितवित्तकोशान् प्रति आवेदितम् अस्ति। नूतनानां रुप्यकपत्राणाम् अभावेन पञ्चाशत् रुप्यकपत्राणां लघ्व्यः विनिमयः असाध्यः भवति इत्यपि आवेदितः अस्ति।