OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 25, 2018

जनपदेषु सर्वेषुसामूहिकमाध्यमनिरीक्षकाः।
   नवदिल्ली> सामूहिकमाध्यमेषु क्रियमाणव्यवहारः  अन्तर्जालान्तर्गतविवरणानि च सर्वकारेण निरीक्ष्यते । एतदर्थं राष्ट्रस्य ७१६ जनपदेषु निरीक्षकान् नियोक्तुं केन्द्र-वार्तावितरण-मन्त्रालयेन सिद्धतां याति। अनृतवार्ताः प्रचारकाणां अंगीकारः प्रत्याहर्तुम् अादेशः प्रधानमन्त्रिणः कार्यालयेन निवारयित्वानन्तरमेव मन्त्रालयस्य नूतनप्रक्रमः। योजनायै विंशतिकोटि रुप्यकाणि अनुज्ञातानि। सोष्यल् मिडिया कम्यूणिक्केषन् हब् संस्थाप्य एव सामूहिकमाध्यमानां लघुचलनमपि निरीक्षते। अन्तर्जालस्थानेषु सामूहिकमाध्यमेषु च प्रकाश्यमानानाम् अान्तरिकाशयानाम् समालोकनं कृत्वा  यत् अावश्यकं तत् सर्वकारसमक्षं न्यवेदनीयमिति निरीक्षकाणाम्  उत्तरदायित्वम्।