OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 16, 2018

दिल्याम् अन्तिमे यामे धूलीवातः - व्यापकनाशः 
      नवदिल्ली> भारतराजधान्याम् अतिप्रभाते त्रिवादनात्‌ आरभ्य जातेन वातेन महान् नाशः जातः। ७० कि.मी वेगेन वातः वाति स्म। वाहनानाम् उपरि वृक्षाः  पतिताः। भवनानि भग्नानि। रविवासरात् आरभ्य इतःपर्यन्तं ८० जनाः मृताः । उत्तरप्रदेशे  ५१ जनाः मृताः।
      जम्मुकाश्मीर: हिमाचल प्रदेशः, उत्तरखण्डः, उत्तरप्रदेशस्य दक्षिणभगाः इत्येदेषु देशेषु वज्रपातः वातः च शक्तिं प्राप्स्यतः इति केन्द्रवातावाणविभागेन पूर्व सूचना प्रदत्ता। राजस्थानम् पश्चिमबंगालः बीहारः छत्तीस्घट् इत्येतेषु राज्येषु अपि धूलीवातः भविष्यति इत्यपि पूर्वसूचना अस्ति।