OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 2, 2018

'निपा'ज्वरः - नितान्तजाग्रता आवश्यकीति स्वास्थ्यविभागस्य पूर्वसूचना। 
   कोच्ची > सप्तदशजनानां मृत्युकारणत्वेन वर्तमानः निपावैरस् सूक्ष्माणुः रोगसंक्रमणस्य द्वितीयसोपानं प्रविष्टः इत्यतः जनैः नितान्तजाग्रता पालनीया इति केरलस्य स्वास्थ्यविभागेन निगदितम्।  ये निपाबाधितैः सह सम्पर्कमकुर्वन् ते एव इदानीं रोगबाधिताः दृश्यन्ते। झटित्येव मस्तिष्कं बाधयित्वा मृत्युकारणं भविष्यति।
    वयनाट् जनपदे सर्वासां शैक्षिकसंस्थानां कृते जूण् पञ्चमदिनपर्यन्तं विरामः उद्घोषितः। जूण् १६ पर्यन्तं विनिश्चिताः पि एस् सि परीक्षा सर्वाः परिवर्तिताः। वैरस् बाधितमण्डलेषु अधिकं जनसञ्चयं प्रतीक्ष्यमाणानां  नीतिन्यायव्यवहाराणानाम् अपि न्यायालयैः नियन्त्रणं कारितम्।