OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 14, 2018

केरलेषु शक्ता वर्षा केषुचन जनपदेषु विद्यालयानां विरामः।
कोष़िक्कोट्> बुधवासरे रात्रौ प्रवृत्तमानया अतिवृष्ट्या कोष़िक्कोट् जनपदस्य पर्वतप्रदेशेषु भीषणः भौमजलप्रवाहः  अजायत। कोष़िक्कोट्- कोल्लगल् राष्ट्रियमार्गेषु पादपानि पतित्वा मार्गविघ्नमभवत्। तामरशेरि पर्वतमार्गे एव वृक्षाः पतिताः। नद्यः कूलम् अतिक्रम्य प्रवहन्ति। केदाराः जलान्तर्भागे वर्तन्ते। पेरिङ्ल्कुत्त् सेतोः पिघानी उद्घाटिता चालक्कुटी नदीप्रवाहः कूलमतिक्राम्य भवति। कोष़िक्कोट् वयनाट् जनपदयोः विद्यालयानां कृते अद्य विरामः प्रख्यापितः। कोष़िक्कोट् जनपदस्य कलालयानामपि अद्य विरामः इति जनपदाध्यक्षेण उक्तम्।