OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 19, 2018

जप्पान् राष्ट्रे शक्तं भूचलनम्- त्रयः मारिताः।
टोकियो>पश्चिम जापानस्य ओसाकि देशे भूचलने त्रयः हताः। हतेषु एका बालिका भवति। उपद्विसहस्रं क्षताः। रिक्टर् मापिकायां ६.१ इति तीव्रं इति अङ्कितम् अस्ति। स्थावरजङ्गमवस्तूनां नाशः अधिकतरः अभवत्। नववयस्कया बालिकया सह त्रयः मारीताः। जनाः भयचकिताः अभवन्। हृदयस्तम्भनेन बहवः अातुरालयं प्रविष्टाः। भौमोपरितलात् १० किलोमीट्टर् अधः एव चलनस्य प्रभवकेन्द्रः। भित्तिपातेन एव वृद्धः बालिका च मृतौ। सुरक्षानुबन्धतया रेल्यानसेवा स्थगिता। मिहाम तकाहाम अोहि अणुनिलयानां सुरक्षादोषाः न सन्ति इति कान्सायि विद्युच्छक्तिविभागेन ज्ञापितः।