OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 23, 2018

केन्द्र-बालसाहित्य-पुरस्काराय डा सम्पदानन्दमिश्रः  चितः - संस्कृतस्य साफल्यम्।
     पुतुच्चेरी> ओडीषाराज्यस्य संस्कृतबालसाहित्यरचयिता डा. सम्पदानन्दमिश्रः २०१८ तमस्य बालसाहित्यपुरस्काराय चितः। महोदयेन विरचितं शनैः  शनैः इति पुस्तकस्य कृते भवति पुरस्कारः।    

     संस्कृतक्षेत्रे सुज्ञातस्य सम्पदानन्दस्य यत्नः बालनां कृते सरलतया मनोरञ्जकरूपेण संस्कृतभाषायाः प्रस्तुतिकरणे आसीत्। अनेन दिव्यवाणी नाम संस्कृत-रेडियो प्रसारणं २०१३ तमे ऐदंप्राथम्येन समारब्धम्। २४ होरापर्यन्तम् अस्ति अस्य प्रसारणम्। २०१४ तमे संवत्सरे मिश्रमहोदयः संस्कृतबालसाहित्यपरिषत् इति संस्थां समारब्धवान्। बालसाहित्यस्य पोषणाय अासीत् तस्य यत्नः।

साहित्य अक्कादमि संस्थया २१भाषातः पुरस्काराय पुस्तकानि स्वीकृतानि। तासु संस्कृतमपि अन्यतमा इत्येतत् सा संप्रति नवजीवना इत्यस्य निदानं भवति।