OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 6, 2018

प्राथमिककक्ष्यायाः संस्कृतछात्राणां गणना नास्ति।  समराङ्कणं प्रविश्यति-KSTF
     कोच्ची> प्रथमकक्ष्यातः अारभ्य संस्कृताध्ययनाय अवसरः इदंप्रथमतया केरळेषु एव भवति।  किन्तु कति छात्राः संस्कृताध्यनं कुर्वन्ति इति सर्वकारस्य पार्श्वे गणना नास्ति। पुस्तकानि प्रश्नपत्राणि च सर्वकारेण प्रतिसंवत्सरं मुद्रितानि सन्ति। तथापि छात्राणां  संख्या सम्पूर्ण नाम सर्वकारीय-अन्तर्जालपुटे इतःपर्यन्तं न निवेशितम्।  संस्कृतभाषां प्रति राज्यसर्वकारस्य विप्रतिपत्तिः अनया स्पष्टा भवति इति केरल संस्कृताघ्यापक फेडरेषन् (KSTF) नेतारः वदन्ति। 
       संवत्सरपर्यन्तम् आवेदनं दत्वा प्रतीक्षया तिष्ठन्तः वयम्। इदनीं समरात् भिन्नः  मार्गः नास्ति अतः सप्तमे प्रवृत्तिदिने सायाह्नधर्णा निवेदनसमर्पणं च आयोजयिष्ये इति राज्याध्यक्षेण पि एन् मधुसूदनेन उक्तम्। अध्यायापकाः निवृत्ताध्यापकाः संस्कृतप्रेमिणः सास्कृतिकनायकाः च भागं स्वीकरिष्यन्ति इति कार्यदर्शिना  सि पि सनलचन्द्रेण च उक्तम्।  केरले विद्यमानेषु सर्वेषु  उपशैक्षिककार्यालयाङ्कणेषु एव प्रचलति धर्णासमरम्।