OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 6, 2018

सर्वोच्चन्यायलयस्य मुद्रायां सत्यमेव जयते इति नास्ति- न्यवेदनं प्रदत्तम्। 
      नवदिल्ली> सर्वकारस्य मुद्रायाम् अशोकस्तम्भेन सह सत्यमेव जयते इति वाक्यस्य स्थाने अन्यत् किमपि लिखितुं शक्यते वा। तत् सर्वोच्चन्यायालयेन क्रियते चेत् ???? । 
    सर्वोच्चन्यायालयस्य मुद्रायाम् सत्यमेव जयते इति वाक्यस्य स्थाने यतो धर्मः ततो जयः इत्येव लिखितमस्ति। दोषोऽयं विरुद्ध्य ह्रस्वचलनचित्रसंविधायकः तथा सामूह्य सेवकः पि आर् उल्लासः केन्द्रसर्वकारं प्रति आरोपाक्षेपं प्रेषितवान्। आरोपाक्षेपं प्राधान्यत्वेन मत्वा केन्द्रनियम-मन्त्रालयः  आक्षषेपः सर्वोच्चन्यायालयस्य सर्वकार्यदर्शिने प्रेषितवानस्ति। याचिकां संलोक्य प्रक्रमाः स्वीकरिष्यति इति सर्वोच्चन्यालयस्य उत्तरदायिनः अवदन्।