OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 3, 2018

वरिष्ठमाध्यमप्रवर्तका लीलामेनोन् चरमगतिं प्राप्तवती।
    कोच्ची> वरिष्ठमाध्यमप्रवर्तका लीलामेनोन् (८६) इहलोकं परित्यक्तवती। कोच्ची देशे आसीत् तस्याः वासः। जन्मभूमि पत्रिकायाः मुख्यसम्पादका असीत्। 
    1932 नवंबर् 10 दिनाङ्के अासीत् तस्याः जननम्। 1978 तमे संवत्सरे  इन्त्यन् एक्स्प्रस् पत्रिकायाः वार्ताहररूपेण कर्ममारब्धम्। नवदिल्ली, कोच्ची, कोट्टयम् इत्यत्र स्वकर्ममकरोत् एषा। निलय्क्कात्त सिंफणी,(आद्मकथा) हृदयपूर्वं(लेखसमाहारः) च अस्याः सुज्ञाते रचने भवतः।