OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 7, 2018

प्रसारयेम संस्कृतम्
-अभिषेक् पर्गायि
  ऋषिकेशम्> ज्येष्ठकृष्णस्य(अधिकस्य) पञ्चमीतिथित: ज्येष्ठशुक्लस्य(शुद्धस्य) द्वितीयापर्यन्तं  संस्कृतभारती- उत्तराञ्चलद्वारा उत्तराखण्डस्य ऋषिकेशस्थे श्रीमतीपुष्पाबढेरा-सरस्वतीविद्यामन्दिरे आयोज्यमानस्य आवासीय-संस्कृतप्रशिक्षणवर्गस्य द्वितीयदिवसस्य आरम्भ: प्रात:स्मरणेन सह अभूत्। तदनन्तरं सर्वे प्रशिक्षार्थिन: स्वास्थ्यलाभाय योगासनानि कृतवन्त:। योगासनात् परं प्रथमे सत्रे राष्ट्रियस्वयंसेवकसंघस्य जिलाव्यवस्थाप्रमुख: श्रीमान् सन्दीपमल्होत्रामहोदय: दीपं प्रज्वाल्य भगवत्या: सुरदेव्या: माल्यार्पणं विधाय सत्रारम्भं कृतवान्। तत: परं त्रिषु गणेषु आदर्शसम्भाषणशिविरं प्रवृत्तम्। यत्र सर्वेsपि शिक्षार्थिन: सरलेन संस्कृतेन सम्भाषणाभ्यासं कृतवन्त:। वर्गेस्मिन् संस्कृतमाध्यमेन शिक्षणस्य प्रशिक्षणं दीयते। वर्गेस्मिन् प्राय: पञ्चाशताधिकएकशतं(१५०) प्रशिक्षणार्थिन: सन्ति।