OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 17, 2018

जलशुद्धीकरणाय आगिरणम् (sponge ) नूतनप्रत्यभिज्ञानेन भारतीयवनिता।
      टोरेन्टो> जलेविद्यमानानां मालिन्यानां गिलनाय नूतनम् आगिरणं निर्मीय भारवंशजा अनुसन्धात्री। हैद्राबाद् नगरात् अमेरिकां प्राप्तवती पावणी चेरुकुपळ्ळी नामिका भवति एषा। अगिरणी उपयुज्य लघुव्ययेन जलशुद्धीकरणः शक्यते इति विशेषता अस्ति अस्याः अनुसन्धानाय। टोरन्टो विश्वविद्यालयस्य शोधच्छात्रा भवति पावणी। विश्वविद्यालयस्यल यन्त्रतन्त्रविभागेल भवति तस्याः अनुसन्धानम्।  समान्य अागिरणमेव एतदर्थम् उपयुज्यते।   जले विलीना जैवरासमालिन्यनि एवं निष्कासितुं शक्यते।  पोली यूरत्तिन् उपयुज्य निर्मितः विद्युत् कणेन  निभृतम् आगिरणम् जलमालिन्यात् अयोण् कणान्  इति ज्ञात्वा एव नूतनाशयानाम् प्रकाशनम्।