OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 8, 2018

छात्राणां जलकुप्यः गुणहीनाः इति अध्ययनम्।
    मलप्पुरम्- राज्यस्थ विद्यालय महाविद्यालय छात्राणां जलकुप्यः गुणहीनाः इति पठअघ्ययनम्।अतिमारकाः पलास्तिक कुप्यः इदानीमपि  प्रतिशतं एकोनशतं (९९%) छात्राः उपयुज्यन्ते इति शुचित्वमिषन् कार्यकरत्रुः ज्योतिष् मणाश्शेरिणः अध्ययने वदति।

   विद्यार्थिनः अध्यापकाः रक्षाकर्तारः  आरक्षकाः धार्मिककार्यकर्तारः आदि २५०० उपरि जनैः सह कृतस्य अध्ययनस्य आवेदनमेतत्। पलास्तिक गुणतां अभिज्ञातुं वस्तूनामुपरि त्रिकोण रीत्या एकसंख्या आरभ्य सप्तमपर्यन्तं अङ्कनं करणीयमिति नियमः।किन्तु बहुभिः संस्थाभिः एतत् न पालयन्ति। कूपीनां गुणं विहाय रूपेषु मूल्यन्यूनत्वे च जनाः बद्धश्रद्धाः भवन्ति।  शिक्षितेषु अपि  प्रतिशतं सप्तति जनानां गुणस्तर विभागेषु ज्ञानं नास्ति।  प्रतिशतं विंशति जनाः समान्यज्ञातवन्तः सन्ति।तेषु सुरक्षितकुप्याः उपयोगं केवलं पञ्चदश प्रतिशतं कुर्वन्ति। अयोमय पात्रेषु अपि पलास्तिक पिघानी उपयुज्यन्ते।