OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 22, 2018

मा गच्छतु गुरो- आक्रन्दनेन छात्राः।
         चेन्नै> छात्राणां प्रियंकरः भवति भगवान् नामकः गुरुः।  तस्मै इदानीं स्थानान्तरणम् इति श्रुत्वा छात्राः क्रन्दिताः तेषां रक्षाकर्तारः अपि क्रन्दिताः। मा गच्छतु इत्युक्त्वा छात्राः तम्  आश्लिष्टवन्तः। गुरुशिष्य बन्धस्य दुर्लभदृश्यमासीत्  चेन्नै समीपे तिरुवळ्ळूरस्थ वळ्ळियगरं सर्वकारीयोच्छविद्यालये। तत्रत्यस्य आङ्गलेयाध्यापकस्य जि भगवानस्य स्थानान्तरणम् एव छात्रान् सङ्कटस्य कारणम्। रक्षाकर्तारः अपि एतस्य स्थानान्तरणं विरुध्य प्रतिषिद्धाः। अनध्ययनेन सर्वे छात्राः बहिर्गताः। भगवान् अध्यापकरूपेण नास्ति चेत् छात्रान् विद्यालयं प्रति न प्रेषयते इति रक्षाकर्तारः नियमसभा सामाजिकानां पुरतः अवदत्।
छात्राणां तथा रक्षाकर्तृृृृणाम् आवश्यं प्राध्यापकेन अरविन्देन शिक्षाविभागस्य अधिकारिणः पुरतः नयवेदितम्। स्थानान्तरणं दशदिनेभ्यः निवारितम् अधिकारिभिः।

     षट्विंशतिवर्षदेशीयस्य अस्य प्रथमा नियुक्तिः भवति इयम्।  तस्य अागमनेन छात्राणां आङ्कलेयाध्ययने प्रगतिः दृश्यते। छात्राः सर्वे उत्तीर्णतां यान्ति।  बुभुक्षितानां कृते अन्नमपि अनेन दीयते। स्वल्पेनैव कालेन  छात्राणां हृदयेषु चिरप्रतिष्ठितः अभवत् सः।