OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 9, 2018

गूगिल् निर्मितबुद्धिसङ्घेषु भारतस्य  तान्त्रिकनवोन्मेषशालिरपि।  निष्कृतिः 1.2 कोटिः। 
    बंगलूरु> द्वाविंशति वर्षदेशीयाय भारततन्त्रज्ञाय  गूगिलस्य निर्मितबुद्धिसङ्घं प्रति निमन्त्रणम्। निष्कृतिः 1.2 कोटिः आदित्य पलिवाल् इति विद्यार्थिने भवति अयं दुर्लभावसरप्राप्तिः। मुम्बै देशीयः आादित्यः बंगलूरु नगरस्थे ऐ ऐ टि मध्ये छात्रः भवति।
     सेरच् एन्जिन् (अन्वेषणयन्त्रम्) भीमेन गूगिलेन कृते आगोलतल परीक्षायामेव आदित्यस्य चयनमभवत्। आहत्य 6000 संख्यामितः परीक्षार्थिनः आासन् । तेषु   50 कुशलाः एव चिताः।  जूलै मासस्य  16 दिनाङ्के सः गूगिलेन सह मिलिष्यति।  आधुनिकयुगे अग्रे सरन्तां गूगिल् संस्थायां कर्मणे निमन्त्रितः इत्यनेन सन्तुष्टिरस्तीति सः अवदत्।