OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 10, 2018

2016-तमे  55,000 शिशवः अप्रत्यक्षाः।
    नवदिल्ली> बालापहरणम् इति अारोप्य व्याजसन्देशाः प्रसार्यमाणाः सन्ति। बालकन् अपहृतवान् इत्युक्त्वा केचन हताः। अवसरेस्मिन् भीतितां वार्तां प्रसार्य केन्द्रीय आभ्यन्तरमन्त्रालयः।
    2016-तमे एव 55,000 शिशवः राष्ट्रस्य विविधभागेभ्यः अपहृताः इति गणितेन प्रकाश्यते। घटनेयं प्रतिसंवत्सरं प्तिशतं त्रिंशत् इति क्रमेण वर्धमाना अस्ति।  2016-तमे 54,723 शिशवः अपहृताः। किन्तु  40.4 ℅ घटनायां अपराधव्यवहारपत्रमपि न समर्पितम्। व्यवहारे आगतेषु घटनासु  22.7 ℅एव दण्डिताः 2015-तमे 41,893,  2014-तमे 37,854 संख्यामितानि विकल्पनियामकविधानानि पञ्चीकृतानि। 2017 तमस्य  आवेदनम् इतःपर्यन्तम् न प्रकाशितम्।